Declension table of ?sarvavedārtha

Deva

MasculineSingularDualPlural
Nominativesarvavedārthaḥ sarvavedārthau sarvavedārthāḥ
Vocativesarvavedārtha sarvavedārthau sarvavedārthāḥ
Accusativesarvavedārtham sarvavedārthau sarvavedārthān
Instrumentalsarvavedārthena sarvavedārthābhyām sarvavedārthaiḥ sarvavedārthebhiḥ
Dativesarvavedārthāya sarvavedārthābhyām sarvavedārthebhyaḥ
Ablativesarvavedārthāt sarvavedārthābhyām sarvavedārthebhyaḥ
Genitivesarvavedārthasya sarvavedārthayoḥ sarvavedārthānām
Locativesarvavedārthe sarvavedārthayoḥ sarvavedārtheṣu

Compound sarvavedārtha -

Adverb -sarvavedārtham -sarvavedārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria