Declension table of ?sarvaveda

Deva

MasculineSingularDualPlural
Nominativesarvavedaḥ sarvavedau sarvavedāḥ
Vocativesarvaveda sarvavedau sarvavedāḥ
Accusativesarvavedam sarvavedau sarvavedān
Instrumentalsarvavedena sarvavedābhyām sarvavedaiḥ sarvavedebhiḥ
Dativesarvavedāya sarvavedābhyām sarvavedebhyaḥ
Ablativesarvavedāt sarvavedābhyām sarvavedebhyaḥ
Genitivesarvavedasya sarvavedayoḥ sarvavedānām
Locativesarvavede sarvavedayoḥ sarvavedeṣu

Compound sarvaveda -

Adverb -sarvavedam -sarvavedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria