Declension table of ?sarvavṛddha

Deva

NeuterSingularDualPlural
Nominativesarvavṛddham sarvavṛddhe sarvavṛddhāni
Vocativesarvavṛddha sarvavṛddhe sarvavṛddhāni
Accusativesarvavṛddham sarvavṛddhe sarvavṛddhāni
Instrumentalsarvavṛddhena sarvavṛddhābhyām sarvavṛddhaiḥ
Dativesarvavṛddhāya sarvavṛddhābhyām sarvavṛddhebhyaḥ
Ablativesarvavṛddhāt sarvavṛddhābhyām sarvavṛddhebhyaḥ
Genitivesarvavṛddhasya sarvavṛddhayoḥ sarvavṛddhānām
Locativesarvavṛddhe sarvavṛddhayoḥ sarvavṛddheṣu

Compound sarvavṛddha -

Adverb -sarvavṛddham -sarvavṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria