Declension table of ?sarvaugha

Deva

NeuterSingularDualPlural
Nominativesarvaugham sarvaughe sarvaughāṇi
Vocativesarvaugha sarvaughe sarvaughāṇi
Accusativesarvaugham sarvaughe sarvaughāṇi
Instrumentalsarvaugheṇa sarvaughābhyām sarvaughaiḥ
Dativesarvaughāya sarvaughābhyām sarvaughebhyaḥ
Ablativesarvaughāt sarvaughābhyām sarvaughebhyaḥ
Genitivesarvaughasya sarvaughayoḥ sarvaughāṇām
Locativesarvaughe sarvaughayoḥ sarvaugheṣu

Compound sarvaugha -

Adverb -sarvaugham -sarvaughāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria