Declension table of ?sarvauṣadhigaṇa

Deva

MasculineSingularDualPlural
Nominativesarvauṣadhigaṇaḥ sarvauṣadhigaṇau sarvauṣadhigaṇāḥ
Vocativesarvauṣadhigaṇa sarvauṣadhigaṇau sarvauṣadhigaṇāḥ
Accusativesarvauṣadhigaṇam sarvauṣadhigaṇau sarvauṣadhigaṇān
Instrumentalsarvauṣadhigaṇena sarvauṣadhigaṇābhyām sarvauṣadhigaṇaiḥ sarvauṣadhigaṇebhiḥ
Dativesarvauṣadhigaṇāya sarvauṣadhigaṇābhyām sarvauṣadhigaṇebhyaḥ
Ablativesarvauṣadhigaṇāt sarvauṣadhigaṇābhyām sarvauṣadhigaṇebhyaḥ
Genitivesarvauṣadhigaṇasya sarvauṣadhigaṇayoḥ sarvauṣadhigaṇānām
Locativesarvauṣadhigaṇe sarvauṣadhigaṇayoḥ sarvauṣadhigaṇeṣu

Compound sarvauṣadhigaṇa -

Adverb -sarvauṣadhigaṇam -sarvauṣadhigaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria