Declension table of ?sarvatovṛtta

Deva

MasculineSingularDualPlural
Nominativesarvatovṛttaḥ sarvatovṛttau sarvatovṛttāḥ
Vocativesarvatovṛtta sarvatovṛttau sarvatovṛttāḥ
Accusativesarvatovṛttam sarvatovṛttau sarvatovṛttān
Instrumentalsarvatovṛttena sarvatovṛttābhyām sarvatovṛttaiḥ sarvatovṛttebhiḥ
Dativesarvatovṛttāya sarvatovṛttābhyām sarvatovṛttebhyaḥ
Ablativesarvatovṛttāt sarvatovṛttābhyām sarvatovṛttebhyaḥ
Genitivesarvatovṛttasya sarvatovṛttayoḥ sarvatovṛttānām
Locativesarvatovṛtte sarvatovṛttayoḥ sarvatovṛtteṣu

Compound sarvatovṛtta -

Adverb -sarvatovṛttam -sarvatovṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria