Declension table of ?sarvatobhadramaṇḍalakrama

Deva

MasculineSingularDualPlural
Nominativesarvatobhadramaṇḍalakramaḥ sarvatobhadramaṇḍalakramau sarvatobhadramaṇḍalakramāḥ
Vocativesarvatobhadramaṇḍalakrama sarvatobhadramaṇḍalakramau sarvatobhadramaṇḍalakramāḥ
Accusativesarvatobhadramaṇḍalakramam sarvatobhadramaṇḍalakramau sarvatobhadramaṇḍalakramān
Instrumentalsarvatobhadramaṇḍalakrameṇa sarvatobhadramaṇḍalakramābhyām sarvatobhadramaṇḍalakramaiḥ sarvatobhadramaṇḍalakramebhiḥ
Dativesarvatobhadramaṇḍalakramāya sarvatobhadramaṇḍalakramābhyām sarvatobhadramaṇḍalakramebhyaḥ
Ablativesarvatobhadramaṇḍalakramāt sarvatobhadramaṇḍalakramābhyām sarvatobhadramaṇḍalakramebhyaḥ
Genitivesarvatobhadramaṇḍalakramasya sarvatobhadramaṇḍalakramayoḥ sarvatobhadramaṇḍalakramāṇām
Locativesarvatobhadramaṇḍalakrame sarvatobhadramaṇḍalakramayoḥ sarvatobhadramaṇḍalakrameṣu

Compound sarvatobhadramaṇḍalakrama -

Adverb -sarvatobhadramaṇḍalakramam -sarvatobhadramaṇḍalakramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria