Declension table of ?sarvatobhadramaṇḍaladevatāmantra

Deva

MasculineSingularDualPlural
Nominativesarvatobhadramaṇḍaladevatāmantraḥ sarvatobhadramaṇḍaladevatāmantrau sarvatobhadramaṇḍaladevatāmantrāḥ
Vocativesarvatobhadramaṇḍaladevatāmantra sarvatobhadramaṇḍaladevatāmantrau sarvatobhadramaṇḍaladevatāmantrāḥ
Accusativesarvatobhadramaṇḍaladevatāmantram sarvatobhadramaṇḍaladevatāmantrau sarvatobhadramaṇḍaladevatāmantrān
Instrumentalsarvatobhadramaṇḍaladevatāmantreṇa sarvatobhadramaṇḍaladevatāmantrābhyām sarvatobhadramaṇḍaladevatāmantraiḥ sarvatobhadramaṇḍaladevatāmantrebhiḥ
Dativesarvatobhadramaṇḍaladevatāmantrāya sarvatobhadramaṇḍaladevatāmantrābhyām sarvatobhadramaṇḍaladevatāmantrebhyaḥ
Ablativesarvatobhadramaṇḍaladevatāmantrāt sarvatobhadramaṇḍaladevatāmantrābhyām sarvatobhadramaṇḍaladevatāmantrebhyaḥ
Genitivesarvatobhadramaṇḍaladevatāmantrasya sarvatobhadramaṇḍaladevatāmantrayoḥ sarvatobhadramaṇḍaladevatāmantrāṇām
Locativesarvatobhadramaṇḍaladevatāmantre sarvatobhadramaṇḍaladevatāmantrayoḥ sarvatobhadramaṇḍaladevatāmantreṣu

Compound sarvatobhadramaṇḍaladevatāmantra -

Adverb -sarvatobhadramaṇḍaladevatāmantram -sarvatobhadramaṇḍaladevatāmantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria