Declension table of ?sarvatobhadrahoma

Deva

MasculineSingularDualPlural
Nominativesarvatobhadrahomaḥ sarvatobhadrahomau sarvatobhadrahomāḥ
Vocativesarvatobhadrahoma sarvatobhadrahomau sarvatobhadrahomāḥ
Accusativesarvatobhadrahomam sarvatobhadrahomau sarvatobhadrahomān
Instrumentalsarvatobhadrahomeṇa sarvatobhadrahomābhyām sarvatobhadrahomaiḥ sarvatobhadrahomebhiḥ
Dativesarvatobhadrahomāya sarvatobhadrahomābhyām sarvatobhadrahomebhyaḥ
Ablativesarvatobhadrahomāt sarvatobhadrahomābhyām sarvatobhadrahomebhyaḥ
Genitivesarvatobhadrahomasya sarvatobhadrahomayoḥ sarvatobhadrahomāṇām
Locativesarvatobhadrahome sarvatobhadrahomayoḥ sarvatobhadrahomeṣu

Compound sarvatobhadrahoma -

Adverb -sarvatobhadrahomam -sarvatobhadrahomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria