Declension table of ?sarvatāti

Deva

FeminineSingularDualPlural
Nominativesarvatātiḥ sarvatātī sarvatātayaḥ
Vocativesarvatāte sarvatātī sarvatātayaḥ
Accusativesarvatātim sarvatātī sarvatātīḥ
Instrumentalsarvatātyā sarvatātibhyām sarvatātibhiḥ
Dativesarvatātyai sarvatātaye sarvatātibhyām sarvatātibhyaḥ
Ablativesarvatātyāḥ sarvatāteḥ sarvatātibhyām sarvatātibhyaḥ
Genitivesarvatātyāḥ sarvatāteḥ sarvatātyoḥ sarvatātīnām
Locativesarvatātyām sarvatātau sarvatātyoḥ sarvatātiṣu

Compound sarvatāti -

Adverb -sarvatāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria