Declension table of ?sarvata

Deva

NeuterSingularDualPlural
Nominativesarvatam sarvate sarvatāni
Vocativesarvata sarvate sarvatāni
Accusativesarvatam sarvate sarvatāni
Instrumentalsarvatena sarvatābhyām sarvataiḥ
Dativesarvatāya sarvatābhyām sarvatebhyaḥ
Ablativesarvatāt sarvatābhyām sarvatebhyaḥ
Genitivesarvatasya sarvatayoḥ sarvatānām
Locativesarvate sarvatayoḥ sarvateṣu

Compound sarvata -

Adverb -sarvatam -sarvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria