Declension table of ?sarvasūkṣma

Deva

NeuterSingularDualPlural
Nominativesarvasūkṣmam sarvasūkṣme sarvasūkṣmāṇi
Vocativesarvasūkṣma sarvasūkṣme sarvasūkṣmāṇi
Accusativesarvasūkṣmam sarvasūkṣme sarvasūkṣmāṇi
Instrumentalsarvasūkṣmeṇa sarvasūkṣmābhyām sarvasūkṣmaiḥ
Dativesarvasūkṣmāya sarvasūkṣmābhyām sarvasūkṣmebhyaḥ
Ablativesarvasūkṣmāt sarvasūkṣmābhyām sarvasūkṣmebhyaḥ
Genitivesarvasūkṣmasya sarvasūkṣmayoḥ sarvasūkṣmāṇām
Locativesarvasūkṣme sarvasūkṣmayoḥ sarvasūkṣmeṣu

Compound sarvasūkṣma -

Adverb -sarvasūkṣmam -sarvasūkṣmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria