Declension table of ?sarvasulabha

Deva

NeuterSingularDualPlural
Nominativesarvasulabham sarvasulabhe sarvasulabhāni
Vocativesarvasulabha sarvasulabhe sarvasulabhāni
Accusativesarvasulabham sarvasulabhe sarvasulabhāni
Instrumentalsarvasulabhena sarvasulabhābhyām sarvasulabhaiḥ
Dativesarvasulabhāya sarvasulabhābhyām sarvasulabhebhyaḥ
Ablativesarvasulabhāt sarvasulabhābhyām sarvasulabhebhyaḥ
Genitivesarvasulabhasya sarvasulabhayoḥ sarvasulabhānām
Locativesarvasulabhe sarvasulabhayoḥ sarvasulabheṣu

Compound sarvasulabha -

Adverb -sarvasulabham -sarvasulabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria