Declension table of ?sarvasulabha

Deva

MasculineSingularDualPlural
Nominativesarvasulabhaḥ sarvasulabhau sarvasulabhāḥ
Vocativesarvasulabha sarvasulabhau sarvasulabhāḥ
Accusativesarvasulabham sarvasulabhau sarvasulabhān
Instrumentalsarvasulabhena sarvasulabhābhyām sarvasulabhaiḥ sarvasulabhebhiḥ
Dativesarvasulabhāya sarvasulabhābhyām sarvasulabhebhyaḥ
Ablativesarvasulabhāt sarvasulabhābhyām sarvasulabhebhyaḥ
Genitivesarvasulabhasya sarvasulabhayoḥ sarvasulabhānām
Locativesarvasulabhe sarvasulabhayoḥ sarvasulabheṣu

Compound sarvasulabha -

Adverb -sarvasulabham -sarvasulabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria