Declension table of ?sarvasampanna

Deva

MasculineSingularDualPlural
Nominativesarvasampannaḥ sarvasampannau sarvasampannāḥ
Vocativesarvasampanna sarvasampannau sarvasampannāḥ
Accusativesarvasampannam sarvasampannau sarvasampannān
Instrumentalsarvasampannena sarvasampannābhyām sarvasampannaiḥ sarvasampannebhiḥ
Dativesarvasampannāya sarvasampannābhyām sarvasampannebhyaḥ
Ablativesarvasampannāt sarvasampannābhyām sarvasampannebhyaḥ
Genitivesarvasampannasya sarvasampannayoḥ sarvasampannānām
Locativesarvasampanne sarvasampannayoḥ sarvasampanneṣu

Compound sarvasampanna -

Adverb -sarvasampannam -sarvasampannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria