Declension table of ?sarvasākṣin

Deva

MasculineSingularDualPlural
Nominativesarvasākṣī sarvasākṣiṇau sarvasākṣiṇaḥ
Vocativesarvasākṣin sarvasākṣiṇau sarvasākṣiṇaḥ
Accusativesarvasākṣiṇam sarvasākṣiṇau sarvasākṣiṇaḥ
Instrumentalsarvasākṣiṇā sarvasākṣibhyām sarvasākṣibhiḥ
Dativesarvasākṣiṇe sarvasākṣibhyām sarvasākṣibhyaḥ
Ablativesarvasākṣiṇaḥ sarvasākṣibhyām sarvasākṣibhyaḥ
Genitivesarvasākṣiṇaḥ sarvasākṣiṇoḥ sarvasākṣiṇām
Locativesarvasākṣiṇi sarvasākṣiṇoḥ sarvasākṣiṣu

Compound sarvasākṣi -

Adverb -sarvasākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria