Declension table of ?sarvasādhanā

Deva

FeminineSingularDualPlural
Nominativesarvasādhanā sarvasādhane sarvasādhanāḥ
Vocativesarvasādhane sarvasādhane sarvasādhanāḥ
Accusativesarvasādhanām sarvasādhane sarvasādhanāḥ
Instrumentalsarvasādhanayā sarvasādhanābhyām sarvasādhanābhiḥ
Dativesarvasādhanāyai sarvasādhanābhyām sarvasādhanābhyaḥ
Ablativesarvasādhanāyāḥ sarvasādhanābhyām sarvasādhanābhyaḥ
Genitivesarvasādhanāyāḥ sarvasādhanayoḥ sarvasādhanānām
Locativesarvasādhanāyām sarvasādhanayoḥ sarvasādhanāsu

Adverb -sarvasādhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria