Declension table of ?sarvasādhana

Deva

NeuterSingularDualPlural
Nominativesarvasādhanam sarvasādhane sarvasādhanāni
Vocativesarvasādhana sarvasādhane sarvasādhanāni
Accusativesarvasādhanam sarvasādhane sarvasādhanāni
Instrumentalsarvasādhanena sarvasādhanābhyām sarvasādhanaiḥ
Dativesarvasādhanāya sarvasādhanābhyām sarvasādhanebhyaḥ
Ablativesarvasādhanāt sarvasādhanābhyām sarvasādhanebhyaḥ
Genitivesarvasādhanasya sarvasādhanayoḥ sarvasādhanānām
Locativesarvasādhane sarvasādhanayoḥ sarvasādhaneṣu

Compound sarvasādhana -

Adverb -sarvasādhanam -sarvasādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria