Declension table of ?sarvasannahana

Deva

NeuterSingularDualPlural
Nominativesarvasannahanam sarvasannahane sarvasannahanāni
Vocativesarvasannahana sarvasannahane sarvasannahanāni
Accusativesarvasannahanam sarvasannahane sarvasannahanāni
Instrumentalsarvasannahanena sarvasannahanābhyām sarvasannahanaiḥ
Dativesarvasannahanāya sarvasannahanābhyām sarvasannahanebhyaḥ
Ablativesarvasannahanāt sarvasannahanābhyām sarvasannahanebhyaḥ
Genitivesarvasannahanasya sarvasannahanayoḥ sarvasannahanānām
Locativesarvasannahane sarvasannahanayoḥ sarvasannahaneṣu

Compound sarvasannahana -

Adverb -sarvasannahanam -sarvasannahanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria