Declension table of ?sarvasaṅgatā

Deva

FeminineSingularDualPlural
Nominativesarvasaṅgatā sarvasaṅgate sarvasaṅgatāḥ
Vocativesarvasaṅgate sarvasaṅgate sarvasaṅgatāḥ
Accusativesarvasaṅgatām sarvasaṅgate sarvasaṅgatāḥ
Instrumentalsarvasaṅgatayā sarvasaṅgatābhyām sarvasaṅgatābhiḥ
Dativesarvasaṅgatāyai sarvasaṅgatābhyām sarvasaṅgatābhyaḥ
Ablativesarvasaṅgatāyāḥ sarvasaṅgatābhyām sarvasaṅgatābhyaḥ
Genitivesarvasaṅgatāyāḥ sarvasaṅgatayoḥ sarvasaṅgatānām
Locativesarvasaṅgatāyām sarvasaṅgatayoḥ sarvasaṅgatāsu

Adverb -sarvasaṅgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria