Declension table of ?sarvarūpasandarśana

Deva

MasculineSingularDualPlural
Nominativesarvarūpasandarśanaḥ sarvarūpasandarśanau sarvarūpasandarśanāḥ
Vocativesarvarūpasandarśana sarvarūpasandarśanau sarvarūpasandarśanāḥ
Accusativesarvarūpasandarśanam sarvarūpasandarśanau sarvarūpasandarśanān
Instrumentalsarvarūpasandarśanena sarvarūpasandarśanābhyām sarvarūpasandarśanaiḥ sarvarūpasandarśanebhiḥ
Dativesarvarūpasandarśanāya sarvarūpasandarśanābhyām sarvarūpasandarśanebhyaḥ
Ablativesarvarūpasandarśanāt sarvarūpasandarśanābhyām sarvarūpasandarśanebhyaḥ
Genitivesarvarūpasandarśanasya sarvarūpasandarśanayoḥ sarvarūpasandarśanānām
Locativesarvarūpasandarśane sarvarūpasandarśanayoḥ sarvarūpasandarśaneṣu

Compound sarvarūpasandarśana -

Adverb -sarvarūpasandarśanam -sarvarūpasandarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria