Declension table of ?sarvarūpabhāj

Deva

MasculineSingularDualPlural
Nominativesarvarūpabhāk sarvarūpabhājau sarvarūpabhājaḥ
Vocativesarvarūpabhāk sarvarūpabhājau sarvarūpabhājaḥ
Accusativesarvarūpabhājam sarvarūpabhājau sarvarūpabhājaḥ
Instrumentalsarvarūpabhājā sarvarūpabhāgbhyām sarvarūpabhāgbhiḥ
Dativesarvarūpabhāje sarvarūpabhāgbhyām sarvarūpabhāgbhyaḥ
Ablativesarvarūpabhājaḥ sarvarūpabhāgbhyām sarvarūpabhāgbhyaḥ
Genitivesarvarūpabhājaḥ sarvarūpabhājoḥ sarvarūpabhājām
Locativesarvarūpabhāji sarvarūpabhājoḥ sarvarūpabhākṣu

Compound sarvarūpabhāk -

Adverb -sarvarūpabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria