Declension table of ?sarvarakṣaṇakavaca

Deva

NeuterSingularDualPlural
Nominativesarvarakṣaṇakavacam sarvarakṣaṇakavace sarvarakṣaṇakavacāni
Vocativesarvarakṣaṇakavaca sarvarakṣaṇakavace sarvarakṣaṇakavacāni
Accusativesarvarakṣaṇakavacam sarvarakṣaṇakavace sarvarakṣaṇakavacāni
Instrumentalsarvarakṣaṇakavacena sarvarakṣaṇakavacābhyām sarvarakṣaṇakavacaiḥ
Dativesarvarakṣaṇakavacāya sarvarakṣaṇakavacābhyām sarvarakṣaṇakavacebhyaḥ
Ablativesarvarakṣaṇakavacāt sarvarakṣaṇakavacābhyām sarvarakṣaṇakavacebhyaḥ
Genitivesarvarakṣaṇakavacasya sarvarakṣaṇakavacayoḥ sarvarakṣaṇakavacānām
Locativesarvarakṣaṇakavace sarvarakṣaṇakavacayoḥ sarvarakṣaṇakavaceṣu

Compound sarvarakṣaṇakavaca -

Adverb -sarvarakṣaṇakavacam -sarvarakṣaṇakavacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria