Declension table of ?sarvarāsa

Deva

MasculineSingularDualPlural
Nominativesarvarāsaḥ sarvarāsau sarvarāsāḥ
Vocativesarvarāsa sarvarāsau sarvarāsāḥ
Accusativesarvarāsam sarvarāsau sarvarāsān
Instrumentalsarvarāsena sarvarāsābhyām sarvarāsaiḥ sarvarāsebhiḥ
Dativesarvarāsāya sarvarāsābhyām sarvarāsebhyaḥ
Ablativesarvarāsāt sarvarāsābhyām sarvarāsebhyaḥ
Genitivesarvarāsasya sarvarāsayoḥ sarvarāsānām
Locativesarvarāse sarvarāsayoḥ sarvarāseṣu

Compound sarvarāsa -

Adverb -sarvarāsam -sarvarāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria