Declension table of ?sarvapūrtikarastava

Deva

MasculineSingularDualPlural
Nominativesarvapūrtikarastavaḥ sarvapūrtikarastavau sarvapūrtikarastavāḥ
Vocativesarvapūrtikarastava sarvapūrtikarastavau sarvapūrtikarastavāḥ
Accusativesarvapūrtikarastavam sarvapūrtikarastavau sarvapūrtikarastavān
Instrumentalsarvapūrtikarastavena sarvapūrtikarastavābhyām sarvapūrtikarastavaiḥ sarvapūrtikarastavebhiḥ
Dativesarvapūrtikarastavāya sarvapūrtikarastavābhyām sarvapūrtikarastavebhyaḥ
Ablativesarvapūrtikarastavāt sarvapūrtikarastavābhyām sarvapūrtikarastavebhyaḥ
Genitivesarvapūrtikarastavasya sarvapūrtikarastavayoḥ sarvapūrtikarastavānām
Locativesarvapūrtikarastave sarvapūrtikarastavayoḥ sarvapūrtikarastaveṣu

Compound sarvapūrtikarastava -

Adverb -sarvapūrtikarastavam -sarvapūrtikarastavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria