Declension table of ?sarvapūraka

Deva

MasculineSingularDualPlural
Nominativesarvapūrakaḥ sarvapūrakau sarvapūrakāḥ
Vocativesarvapūraka sarvapūrakau sarvapūrakāḥ
Accusativesarvapūrakam sarvapūrakau sarvapūrakān
Instrumentalsarvapūrakeṇa sarvapūrakābhyām sarvapūrakaiḥ sarvapūrakebhiḥ
Dativesarvapūrakāya sarvapūrakābhyām sarvapūrakebhyaḥ
Ablativesarvapūrakāt sarvapūrakābhyām sarvapūrakebhyaḥ
Genitivesarvapūrakasya sarvapūrakayoḥ sarvapūrakāṇām
Locativesarvapūrake sarvapūrakayoḥ sarvapūrakeṣu

Compound sarvapūraka -

Adverb -sarvapūrakam -sarvapūrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria