Declension table of ?sarvapratyakṣa

Deva

NeuterSingularDualPlural
Nominativesarvapratyakṣam sarvapratyakṣe sarvapratyakṣāṇi
Vocativesarvapratyakṣa sarvapratyakṣe sarvapratyakṣāṇi
Accusativesarvapratyakṣam sarvapratyakṣe sarvapratyakṣāṇi
Instrumentalsarvapratyakṣeṇa sarvapratyakṣābhyām sarvapratyakṣaiḥ
Dativesarvapratyakṣāya sarvapratyakṣābhyām sarvapratyakṣebhyaḥ
Ablativesarvapratyakṣāt sarvapratyakṣābhyām sarvapratyakṣebhyaḥ
Genitivesarvapratyakṣasya sarvapratyakṣayoḥ sarvapratyakṣāṇām
Locativesarvapratyakṣe sarvapratyakṣayoḥ sarvapratyakṣeṣu

Compound sarvapratyakṣa -

Adverb -sarvapratyakṣam -sarvapratyakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria