Declension table of ?sarvapāparogaharaśatamānadāna

Deva

NeuterSingularDualPlural
Nominativesarvapāparogaharaśatamānadānam sarvapāparogaharaśatamānadāne sarvapāparogaharaśatamānadānāni
Vocativesarvapāparogaharaśatamānadāna sarvapāparogaharaśatamānadāne sarvapāparogaharaśatamānadānāni
Accusativesarvapāparogaharaśatamānadānam sarvapāparogaharaśatamānadāne sarvapāparogaharaśatamānadānāni
Instrumentalsarvapāparogaharaśatamānadānena sarvapāparogaharaśatamānadānābhyām sarvapāparogaharaśatamānadānaiḥ
Dativesarvapāparogaharaśatamānadānāya sarvapāparogaharaśatamānadānābhyām sarvapāparogaharaśatamānadānebhyaḥ
Ablativesarvapāparogaharaśatamānadānāt sarvapāparogaharaśatamānadānābhyām sarvapāparogaharaśatamānadānebhyaḥ
Genitivesarvapāparogaharaśatamānadānasya sarvapāparogaharaśatamānadānayoḥ sarvapāparogaharaśatamānadānānām
Locativesarvapāparogaharaśatamānadāne sarvapāparogaharaśatamānadānayoḥ sarvapāparogaharaśatamānadāneṣu

Compound sarvapāparogaharaśatamānadāna -

Adverb -sarvapāparogaharaśatamānadānam -sarvapāparogaharaśatamānadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria