Declension table of ?sarvapālaka

Deva

NeuterSingularDualPlural
Nominativesarvapālakam sarvapālake sarvapālakāni
Vocativesarvapālaka sarvapālake sarvapālakāni
Accusativesarvapālakam sarvapālake sarvapālakāni
Instrumentalsarvapālakena sarvapālakābhyām sarvapālakaiḥ
Dativesarvapālakāya sarvapālakābhyām sarvapālakebhyaḥ
Ablativesarvapālakāt sarvapālakābhyām sarvapālakebhyaḥ
Genitivesarvapālakasya sarvapālakayoḥ sarvapālakānām
Locativesarvapālake sarvapālakayoḥ sarvapālakeṣu

Compound sarvapālaka -

Adverb -sarvapālakam -sarvapālakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria