Declension table of ?sarvaniyantṛtva

Deva

NeuterSingularDualPlural
Nominativesarvaniyantṛtvam sarvaniyantṛtve sarvaniyantṛtvāni
Vocativesarvaniyantṛtva sarvaniyantṛtve sarvaniyantṛtvāni
Accusativesarvaniyantṛtvam sarvaniyantṛtve sarvaniyantṛtvāni
Instrumentalsarvaniyantṛtvena sarvaniyantṛtvābhyām sarvaniyantṛtvaiḥ
Dativesarvaniyantṛtvāya sarvaniyantṛtvābhyām sarvaniyantṛtvebhyaḥ
Ablativesarvaniyantṛtvāt sarvaniyantṛtvābhyām sarvaniyantṛtvebhyaḥ
Genitivesarvaniyantṛtvasya sarvaniyantṛtvayoḥ sarvaniyantṛtvānām
Locativesarvaniyantṛtve sarvaniyantṛtvayoḥ sarvaniyantṛtveṣu

Compound sarvaniyantṛtva -

Adverb -sarvaniyantṛtvam -sarvaniyantṛtvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria