Declension table of ?sarvanirākṛti

Deva

MasculineSingularDualPlural
Nominativesarvanirākṛtiḥ sarvanirākṛtī sarvanirākṛtayaḥ
Vocativesarvanirākṛte sarvanirākṛtī sarvanirākṛtayaḥ
Accusativesarvanirākṛtim sarvanirākṛtī sarvanirākṛtīn
Instrumentalsarvanirākṛtinā sarvanirākṛtibhyām sarvanirākṛtibhiḥ
Dativesarvanirākṛtaye sarvanirākṛtibhyām sarvanirākṛtibhyaḥ
Ablativesarvanirākṛteḥ sarvanirākṛtibhyām sarvanirākṛtibhyaḥ
Genitivesarvanirākṛteḥ sarvanirākṛtyoḥ sarvanirākṛtīnām
Locativesarvanirākṛtau sarvanirākṛtyoḥ sarvanirākṛtiṣu

Compound sarvanirākṛti -

Adverb -sarvanirākṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria