Declension table of ?sarvamahat

Deva

MasculineSingularDualPlural
Nominativesarvamahān sarvamahāntau sarvamahāntaḥ
Vocativesarvamahān sarvamahāntau sarvamahāntaḥ
Accusativesarvamahāntam sarvamahāntau sarvamahataḥ
Instrumentalsarvamahatā sarvamahadbhyām sarvamahadbhiḥ
Dativesarvamahate sarvamahadbhyām sarvamahadbhyaḥ
Ablativesarvamahataḥ sarvamahadbhyām sarvamahadbhyaḥ
Genitivesarvamahataḥ sarvamahatoḥ sarvamahatām
Locativesarvamahati sarvamahatoḥ sarvamahatsu

Compound mahat - sarvamahā -

Adverb -sarvamahāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria