Declension table of ?sarvamaṇḍalasādhanī

Deva

FeminineSingularDualPlural
Nominativesarvamaṇḍalasādhanī sarvamaṇḍalasādhanyau sarvamaṇḍalasādhanyaḥ
Vocativesarvamaṇḍalasādhani sarvamaṇḍalasādhanyau sarvamaṇḍalasādhanyaḥ
Accusativesarvamaṇḍalasādhanīm sarvamaṇḍalasādhanyau sarvamaṇḍalasādhanīḥ
Instrumentalsarvamaṇḍalasādhanyā sarvamaṇḍalasādhanībhyām sarvamaṇḍalasādhanībhiḥ
Dativesarvamaṇḍalasādhanyai sarvamaṇḍalasādhanībhyām sarvamaṇḍalasādhanībhyaḥ
Ablativesarvamaṇḍalasādhanyāḥ sarvamaṇḍalasādhanībhyām sarvamaṇḍalasādhanībhyaḥ
Genitivesarvamaṇḍalasādhanyāḥ sarvamaṇḍalasādhanyoḥ sarvamaṇḍalasādhanīnām
Locativesarvamaṇḍalasādhanyām sarvamaṇḍalasādhanyoḥ sarvamaṇḍalasādhanīṣu

Compound sarvamaṇḍalasādhani - sarvamaṇḍalasādhanī -

Adverb -sarvamaṇḍalasādhani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria