Declension table of ?sarvaliṅgasādhanī

Deva

FeminineSingularDualPlural
Nominativesarvaliṅgasādhanī sarvaliṅgasādhanyau sarvaliṅgasādhanyaḥ
Vocativesarvaliṅgasādhani sarvaliṅgasādhanyau sarvaliṅgasādhanyaḥ
Accusativesarvaliṅgasādhanīm sarvaliṅgasādhanyau sarvaliṅgasādhanīḥ
Instrumentalsarvaliṅgasādhanyā sarvaliṅgasādhanībhyām sarvaliṅgasādhanībhiḥ
Dativesarvaliṅgasādhanyai sarvaliṅgasādhanībhyām sarvaliṅgasādhanībhyaḥ
Ablativesarvaliṅgasādhanyāḥ sarvaliṅgasādhanībhyām sarvaliṅgasādhanībhyaḥ
Genitivesarvaliṅgasādhanyāḥ sarvaliṅgasādhanyoḥ sarvaliṅgasādhanīnām
Locativesarvaliṅgasādhanyām sarvaliṅgasādhanyoḥ sarvaliṅgasādhanīṣu

Compound sarvaliṅgasādhani - sarvaliṅgasādhanī -

Adverb -sarvaliṅgasādhani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria