Declension table of ?sarvaliṅgasannyāsanirṇaya

Deva

MasculineSingularDualPlural
Nominativesarvaliṅgasannyāsanirṇayaḥ sarvaliṅgasannyāsanirṇayau sarvaliṅgasannyāsanirṇayāḥ
Vocativesarvaliṅgasannyāsanirṇaya sarvaliṅgasannyāsanirṇayau sarvaliṅgasannyāsanirṇayāḥ
Accusativesarvaliṅgasannyāsanirṇayam sarvaliṅgasannyāsanirṇayau sarvaliṅgasannyāsanirṇayān
Instrumentalsarvaliṅgasannyāsanirṇayena sarvaliṅgasannyāsanirṇayābhyām sarvaliṅgasannyāsanirṇayaiḥ sarvaliṅgasannyāsanirṇayebhiḥ
Dativesarvaliṅgasannyāsanirṇayāya sarvaliṅgasannyāsanirṇayābhyām sarvaliṅgasannyāsanirṇayebhyaḥ
Ablativesarvaliṅgasannyāsanirṇayāt sarvaliṅgasannyāsanirṇayābhyām sarvaliṅgasannyāsanirṇayebhyaḥ
Genitivesarvaliṅgasannyāsanirṇayasya sarvaliṅgasannyāsanirṇayayoḥ sarvaliṅgasannyāsanirṇayānām
Locativesarvaliṅgasannyāsanirṇaye sarvaliṅgasannyāsanirṇayayoḥ sarvaliṅgasannyāsanirṇayeṣu

Compound sarvaliṅgasannyāsanirṇaya -

Adverb -sarvaliṅgasannyāsanirṇayam -sarvaliṅgasannyāsanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria