Declension table of ?sarvakuśalamūlapāramitā

Deva

FeminineSingularDualPlural
Nominativesarvakuśalamūlapāramitā sarvakuśalamūlapāramite sarvakuśalamūlapāramitāḥ
Vocativesarvakuśalamūlapāramite sarvakuśalamūlapāramite sarvakuśalamūlapāramitāḥ
Accusativesarvakuśalamūlapāramitām sarvakuśalamūlapāramite sarvakuśalamūlapāramitāḥ
Instrumentalsarvakuśalamūlapāramitayā sarvakuśalamūlapāramitābhyām sarvakuśalamūlapāramitābhiḥ
Dativesarvakuśalamūlapāramitāyai sarvakuśalamūlapāramitābhyām sarvakuśalamūlapāramitābhyaḥ
Ablativesarvakuśalamūlapāramitāyāḥ sarvakuśalamūlapāramitābhyām sarvakuśalamūlapāramitābhyaḥ
Genitivesarvakuśalamūlapāramitāyāḥ sarvakuśalamūlapāramitayoḥ sarvakuśalamūlapāramitānām
Locativesarvakuśalamūlapāramitāyām sarvakuśalamūlapāramitayoḥ sarvakuśalamūlapāramitāsu

Adverb -sarvakuśalamūlapāramitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria