Declension table of ?sarvakāmavara

Deva

MasculineSingularDualPlural
Nominativesarvakāmavaraḥ sarvakāmavarau sarvakāmavarāḥ
Vocativesarvakāmavara sarvakāmavarau sarvakāmavarāḥ
Accusativesarvakāmavaram sarvakāmavarau sarvakāmavarān
Instrumentalsarvakāmavareṇa sarvakāmavarābhyām sarvakāmavaraiḥ sarvakāmavarebhiḥ
Dativesarvakāmavarāya sarvakāmavarābhyām sarvakāmavarebhyaḥ
Ablativesarvakāmavarāt sarvakāmavarābhyām sarvakāmavarebhyaḥ
Genitivesarvakāmavarasya sarvakāmavarayoḥ sarvakāmavarāṇām
Locativesarvakāmavare sarvakāmavarayoḥ sarvakāmavareṣu

Compound sarvakāmavara -

Adverb -sarvakāmavaram -sarvakāmavarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria