Declension table of ?sarvakāmaduh

Deva

NeuterSingularDualPlural
Nominativesarvakāmadhuk sarvakāmaduhī sarvakāmaduṃhi
Vocativesarvakāmadhuk sarvakāmaduhī sarvakāmaduṃhi
Accusativesarvakāmadhuk sarvakāmaduhī sarvakāmaduṃhi
Instrumentalsarvakāmaduhā sarvakāmadhugbhyām sarvakāmadhugbhiḥ
Dativesarvakāmaduhe sarvakāmadhugbhyām sarvakāmadhugbhyaḥ
Ablativesarvakāmaduhaḥ sarvakāmadhugbhyām sarvakāmadhugbhyaḥ
Genitivesarvakāmaduhaḥ sarvakāmaduhoḥ sarvakāmaduhām
Locativesarvakāmaduhi sarvakāmaduhoḥ sarvakāmadhukṣu

Compound sarvakāmadhuk -

Adverb -sarvakāmadhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria