Declension table of ?sarvakāmadugha

Deva

MasculineSingularDualPlural
Nominativesarvakāmadughaḥ sarvakāmadughau sarvakāmadughāḥ
Vocativesarvakāmadugha sarvakāmadughau sarvakāmadughāḥ
Accusativesarvakāmadugham sarvakāmadughau sarvakāmadughān
Instrumentalsarvakāmadughena sarvakāmadughābhyām sarvakāmadughaiḥ sarvakāmadughebhiḥ
Dativesarvakāmadughāya sarvakāmadughābhyām sarvakāmadughebhyaḥ
Ablativesarvakāmadughāt sarvakāmadughābhyām sarvakāmadughebhyaḥ
Genitivesarvakāmadughasya sarvakāmadughayoḥ sarvakāmadughānām
Locativesarvakāmadughe sarvakāmadughayoḥ sarvakāmadugheṣu

Compound sarvakāmadugha -

Adverb -sarvakāmadugham -sarvakāmadughāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria