Declension table of ?sarvakālavicāriṇī

Deva

FeminineSingularDualPlural
Nominativesarvakālavicāriṇī sarvakālavicāriṇyau sarvakālavicāriṇyaḥ
Vocativesarvakālavicāriṇi sarvakālavicāriṇyau sarvakālavicāriṇyaḥ
Accusativesarvakālavicāriṇīm sarvakālavicāriṇyau sarvakālavicāriṇīḥ
Instrumentalsarvakālavicāriṇyā sarvakālavicāriṇībhyām sarvakālavicāriṇībhiḥ
Dativesarvakālavicāriṇyai sarvakālavicāriṇībhyām sarvakālavicāriṇībhyaḥ
Ablativesarvakālavicāriṇyāḥ sarvakālavicāriṇībhyām sarvakālavicāriṇībhyaḥ
Genitivesarvakālavicāriṇyāḥ sarvakālavicāriṇyoḥ sarvakālavicāriṇīnām
Locativesarvakālavicāriṇyām sarvakālavicāriṇyoḥ sarvakālavicāriṇīṣu

Compound sarvakālavicāriṇi - sarvakālavicāriṇī -

Adverb -sarvakālavicāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria