Declension table of ?sarvakṣāra

Deva

MasculineSingularDualPlural
Nominativesarvakṣāraḥ sarvakṣārau sarvakṣārāḥ
Vocativesarvakṣāra sarvakṣārau sarvakṣārāḥ
Accusativesarvakṣāram sarvakṣārau sarvakṣārān
Instrumentalsarvakṣāreṇa sarvakṣārābhyām sarvakṣāraiḥ sarvakṣārebhiḥ
Dativesarvakṣārāya sarvakṣārābhyām sarvakṣārebhyaḥ
Ablativesarvakṣārāt sarvakṣārābhyām sarvakṣārebhyaḥ
Genitivesarvakṣārasya sarvakṣārayoḥ sarvakṣārāṇām
Locativesarvakṣāre sarvakṣārayoḥ sarvakṣāreṣu

Compound sarvakṣāra -

Adverb -sarvakṣāram -sarvakṣārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria