Declension table of ?sarvajñammanya

Deva

MasculineSingularDualPlural
Nominativesarvajñammanyaḥ sarvajñammanyau sarvajñammanyāḥ
Vocativesarvajñammanya sarvajñammanyau sarvajñammanyāḥ
Accusativesarvajñammanyam sarvajñammanyau sarvajñammanyān
Instrumentalsarvajñammanyena sarvajñammanyābhyām sarvajñammanyaiḥ sarvajñammanyebhiḥ
Dativesarvajñammanyāya sarvajñammanyābhyām sarvajñammanyebhyaḥ
Ablativesarvajñammanyāt sarvajñammanyābhyām sarvajñammanyebhyaḥ
Genitivesarvajñammanyasya sarvajñammanyayoḥ sarvajñammanyānām
Locativesarvajñammanye sarvajñammanyayoḥ sarvajñammanyeṣu

Compound sarvajñammanya -

Adverb -sarvajñammanyam -sarvajñammanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria