Declension table of ?sarvajñātṛ

Deva

NeuterSingularDualPlural
Nominativesarvajñātṛ sarvajñātṛṇī sarvajñātṝṇi
Vocativesarvajñātṛ sarvajñātṛṇī sarvajñātṝṇi
Accusativesarvajñātṛ sarvajñātṛṇī sarvajñātṝṇi
Instrumentalsarvajñātṛṇā sarvajñātṛbhyām sarvajñātṛbhiḥ
Dativesarvajñātṛṇe sarvajñātṛbhyām sarvajñātṛbhyaḥ
Ablativesarvajñātṛṇaḥ sarvajñātṛbhyām sarvajñātṛbhyaḥ
Genitivesarvajñātṛṇaḥ sarvajñātṛṇoḥ sarvajñātṝṇām
Locativesarvajñātṛṇi sarvajñātṛṇoḥ sarvajñātṛṣu

Compound sarvajñātṛ -

Adverb -sarvajñātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria