Declension table of ?sarvajñānavidā

Deva

FeminineSingularDualPlural
Nominativesarvajñānavidā sarvajñānavide sarvajñānavidāḥ
Vocativesarvajñānavide sarvajñānavide sarvajñānavidāḥ
Accusativesarvajñānavidām sarvajñānavide sarvajñānavidāḥ
Instrumentalsarvajñānavidayā sarvajñānavidābhyām sarvajñānavidābhiḥ
Dativesarvajñānavidāyai sarvajñānavidābhyām sarvajñānavidābhyaḥ
Ablativesarvajñānavidāyāḥ sarvajñānavidābhyām sarvajñānavidābhyaḥ
Genitivesarvajñānavidāyāḥ sarvajñānavidayoḥ sarvajñānavidānām
Locativesarvajñānavidāyām sarvajñānavidayoḥ sarvajñānavidāsu

Adverb -sarvajñānavidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria