Declension table of ?sarvajitā

Deva

FeminineSingularDualPlural
Nominativesarvajitā sarvajite sarvajitāḥ
Vocativesarvajite sarvajite sarvajitāḥ
Accusativesarvajitām sarvajite sarvajitāḥ
Instrumentalsarvajitayā sarvajitābhyām sarvajitābhiḥ
Dativesarvajitāyai sarvajitābhyām sarvajitābhyaḥ
Ablativesarvajitāyāḥ sarvajitābhyām sarvajitābhyaḥ
Genitivesarvajitāyāḥ sarvajitayoḥ sarvajitānām
Locativesarvajitāyām sarvajitayoḥ sarvajitāsu

Adverb -sarvajitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria