Declension table of ?sarvajīvamaya

Deva

NeuterSingularDualPlural
Nominativesarvajīvamayam sarvajīvamaye sarvajīvamayāni
Vocativesarvajīvamaya sarvajīvamaye sarvajīvamayāni
Accusativesarvajīvamayam sarvajīvamaye sarvajīvamayāni
Instrumentalsarvajīvamayena sarvajīvamayābhyām sarvajīvamayaiḥ
Dativesarvajīvamayāya sarvajīvamayābhyām sarvajīvamayebhyaḥ
Ablativesarvajīvamayāt sarvajīvamayābhyām sarvajīvamayebhyaḥ
Genitivesarvajīvamayasya sarvajīvamayayoḥ sarvajīvamayānām
Locativesarvajīvamaye sarvajīvamayayoḥ sarvajīvamayeṣu

Compound sarvajīvamaya -

Adverb -sarvajīvamayam -sarvajīvamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria