Declension table of ?sarvaiśvarya

Deva

NeuterSingularDualPlural
Nominativesarvaiśvaryam sarvaiśvarye sarvaiśvaryāṇi
Vocativesarvaiśvarya sarvaiśvarye sarvaiśvaryāṇi
Accusativesarvaiśvaryam sarvaiśvarye sarvaiśvaryāṇi
Instrumentalsarvaiśvaryeṇa sarvaiśvaryābhyām sarvaiśvaryaiḥ
Dativesarvaiśvaryāya sarvaiśvaryābhyām sarvaiśvaryebhyaḥ
Ablativesarvaiśvaryāt sarvaiśvaryābhyām sarvaiśvaryebhyaḥ
Genitivesarvaiśvaryasya sarvaiśvaryayoḥ sarvaiśvaryāṇām
Locativesarvaiśvarye sarvaiśvaryayoḥ sarvaiśvaryeṣu

Compound sarvaiśvarya -

Adverb -sarvaiśvaryam -sarvaiśvaryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria