Declension table of ?sarvaharṣakara

Deva

NeuterSingularDualPlural
Nominativesarvaharṣakaram sarvaharṣakare sarvaharṣakarāṇi
Vocativesarvaharṣakara sarvaharṣakare sarvaharṣakarāṇi
Accusativesarvaharṣakaram sarvaharṣakare sarvaharṣakarāṇi
Instrumentalsarvaharṣakareṇa sarvaharṣakarābhyām sarvaharṣakaraiḥ
Dativesarvaharṣakarāya sarvaharṣakarābhyām sarvaharṣakarebhyaḥ
Ablativesarvaharṣakarāt sarvaharṣakarābhyām sarvaharṣakarebhyaḥ
Genitivesarvaharṣakarasya sarvaharṣakarayoḥ sarvaharṣakarāṇām
Locativesarvaharṣakare sarvaharṣakarayoḥ sarvaharṣakareṣu

Compound sarvaharṣakara -

Adverb -sarvaharṣakaram -sarvaharṣakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria