Declension table of ?sarvaguhyamayī

Deva

FeminineSingularDualPlural
Nominativesarvaguhyamayī sarvaguhyamayyau sarvaguhyamayyaḥ
Vocativesarvaguhyamayi sarvaguhyamayyau sarvaguhyamayyaḥ
Accusativesarvaguhyamayīm sarvaguhyamayyau sarvaguhyamayīḥ
Instrumentalsarvaguhyamayyā sarvaguhyamayībhyām sarvaguhyamayībhiḥ
Dativesarvaguhyamayyai sarvaguhyamayībhyām sarvaguhyamayībhyaḥ
Ablativesarvaguhyamayyāḥ sarvaguhyamayībhyām sarvaguhyamayībhyaḥ
Genitivesarvaguhyamayyāḥ sarvaguhyamayyoḥ sarvaguhyamayīṇām
Locativesarvaguhyamayyām sarvaguhyamayyoḥ sarvaguhyamayīṣu

Compound sarvaguhyamayi - sarvaguhyamayī -

Adverb -sarvaguhyamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria