Declension table of ?sarvaguṇopetā

Deva

FeminineSingularDualPlural
Nominativesarvaguṇopetā sarvaguṇopete sarvaguṇopetāḥ
Vocativesarvaguṇopete sarvaguṇopete sarvaguṇopetāḥ
Accusativesarvaguṇopetām sarvaguṇopete sarvaguṇopetāḥ
Instrumentalsarvaguṇopetayā sarvaguṇopetābhyām sarvaguṇopetābhiḥ
Dativesarvaguṇopetāyai sarvaguṇopetābhyām sarvaguṇopetābhyaḥ
Ablativesarvaguṇopetāyāḥ sarvaguṇopetābhyām sarvaguṇopetābhyaḥ
Genitivesarvaguṇopetāyāḥ sarvaguṇopetayoḥ sarvaguṇopetānām
Locativesarvaguṇopetāyām sarvaguṇopetayoḥ sarvaguṇopetāsu

Adverb -sarvaguṇopetam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria